90 கணபதி அதர்வசீர்ஷ உபநிடதம்

(Read in TAMIL)

Download PDF for full text with meaning.

Transliterated

|| śāṁti pāṭha ||

oṁ bhadraṁ karṇebhiḥ śṛṇuyāma devāḥ |
bhadraṁ paśyemākṣabhiryajatrāḥ |
sthirairaṅgaistuṣṭuvāgm̐rasastanūbhiḥ |
vyaśema devahitaṁ yadāyūḥu |
svasti na indro vṛddhaśravāḥ |
svasti naḥ pūṣā viśvavedāḥ |
svasti nastārkṣyo ariṣṭanemiḥ |
svasti no vṛhaspatirdadhātu ||
oṁ śāntiḥ śāntiḥ śāntiḥ ||

oṁ namaste gaṇapataye ||1||

tvameva pratyakṣaṁ tattvamasi |
tvameva kevalaṁ kartāsi |
tvameva kevalaṁ dhartāsi |
tvameva kevalaṁ hartāsi |
tvameva sarvaṁ khalvidaṁ brahmāsi |
tvaṁ sākṣādātmāsi nityam ||2||

ṛtaṁ vacmi | satyaṁ vacmi ||3||

ava tvaṁ mām | ava vaktāram |
ava śrotāram |
ava dātāram | ava dhātāram |
avānūcānamava śiṣyam |
ava purastāt | ava dakṣiṇāttāt |
ava paścāttāt | avottarāttāt |
ava cordhvāttāt | avādharāttāt |
sarvato māṁ pāhi pāhi samantāt ||4||

tvaṁ vāṅmayastvaṁ cinmayaḥ |
tvamānandamayastvaṁ brahmamayaḥ |
tvaṁ saccidānandādvitīyosi |
tvaṁ pratyakṣaṁ brahmāsi |
tvaṁ jñānamayo vijñānamayosi ||5||

sarvaṁ jagadidaṁ tvatto jāyate |
sarvaṁ jagadidaṁ tvattastiṣṭhati |
sarvaṁ jagadidaṁ tvayi layameṣyati |
sarvaṁ jagadidaṁ tvayi pratyeti |
tvaṁ bhūmirāponalonilo nabhaḥ |
tvaṁ catvāri vāk padāni |
tvaṁ guṇatrayātītaḥ |
tvaṁ avasthātrayātītaḥ |
tvaṁ dehatrayātītaḥ |
tvaṁ kālatrayātītaḥ |
tvaṁ mūlādhārasthitosi nityam |
tvaṁ śaktitrayātmakaḥ |
tvāṁ yogino dhyāyanti nityam |

tvaṁ brahmā tvaṁ viṣṇustvaṁ
rudrastvamindrastvamagnistvaṁ
vāyustvaṁ sūryastvaṁ candramāstvaṁ
brahma bhūrbhuvassuvarom ||6||

gaṇādiṁ pūrvamuccārya varṇādīṁstadanantaram |
anusvāraḥ parataraḥ |
ardhendulasitam |
tāreṇa ṛddham |
etattava manusvarūpam ||7||
gakāraḥ pūrvarūpam |
akāro madhyarūpam |
anusvāraścāntyarūpam |
binduruttararūpam |
nādassaṁdhānam |
sagṁhitā saṁdhiḥ ||8||

saiṣā gaṇeśavidyā |
gaṇaka ṛṣiḥ |
nicṛdgāyatrīcchandaḥ |
Gaṇapathirdevatā |
oṁ gaṁ gaṇapataye namaḥ ||9||

ekadantāya vidmahe
vakratuṇḍāya dhīmahi |
tanno dantiḥ pracodayāt ||10||

ekadantaṁ caturhastaṁ
pāśamaṅkuśadhāriṇam |
radaṁ ca varadaṁ hastairbibhrāṇaṁ
mūṣakadhvajam ||

raktaṁ lambodaraṁ
śūrpakarṇakaṁ raktavāsasam |
raktagandhānuliptāṅgaṁ raktapuṣpaissupūjitam ||

bhaktānukampinaṁ devaṁ jagatkāraṇamacyutam |
āvirbhūtaṁ ca sṛṣṭyādau prakṛteḥ puruṣātparam |
evaṁ dhyāyati yo nityaṁ
sa yogī yogināṁ varaḥ ||11||

namo vrātapataye | namo gaṇapataye |
namaḥ pramathapataye |
namaste’stu lambodarāyaikadantāya
vighnanāśine śivasutāya
varadamūrtaye namaḥ ||12||

etadatharvaśīrṣaṁ yo’dhīte
sa brahmabhūyāya kalpate |
sa sarvavighnairna bādhyate |
sa sarvatra sukhamedhate |
sa pañcamahāpāpātpramucyate |
sāyamadhīyāno divasakṛtaṁ
pāpaṁ nāśayati |
prātaradhīyāno rātrikṛtaṁ
pāpaṁ nāśayati |
sāyaṁ prātaḥ prayuñjāno
pāpo’pāpo bhavati |
sarvatrādhīyāno’pavighno bhavati |
dharmārthakāmamokṣaṁ ca vindati||13||

idamatharvaśīrṣamaśiṣyāya na deyam |
yo yadi mohāddāsyati sa
pāpīyān bhavati |
sahasrāvartanādyaṁ yaṁ kāmamadhīte
taṁ tamanena sādhayet ||14 ||

anena Gaṇapathimabhiṣiñcati sa
vāgmī bhavati |
caturthyāmanaśnan japati sa
vidyāvān bhavati |
ityatharvaṇavākyam |
brahmādyāvaraṇaṁ vidyānna
bibheti kadācaneti ||15||

yo dūrvāṅkurairyajati sa
vaiśravaṇopamo bhavati |
yo lājairyajati sa yaśovān bhavati |
sa medhāvān bhavati |
yo modakasahasreṇa yajati sa
vāñchitaphalamavāpnoti |
yassājyasamidbhiryajati
sa sarvaṁ labhate
sa sarvaṁ labhate ||16||

ṣṭau brāhmaṇān samyag grāhayitvā sūryavarcasvī bhavati |
sūryagrahemahānadyāṁ pratimāsannidhau vā japtvā siddhamantro bhavati
mahāvighnāt pramucyate |
mahādoṣāt pramucyate |
mahāpratyavāyāt pramucyate |
sa sarvavid bhavati
sa sarvavid bhavati |
ya evaṁ veda | ityupaniṣat ||17 ||

oṁ śāntiśśāntiśśāntiḥ ||

Related Posts

Share this Post